वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑। अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥३॥
vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ | abdayā cin muhur ā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ ||
वि॒द्युत्ऽम॑हसः। नरः॑। अश्म॑ऽदिद्यवः। वात॑ऽत्विषः। म॒रुतः॑। प॒र्व॒त॒ऽच्युतः॑। अ॒ब्द॒ऽया। चि॒त्। मुहुः॑। आ। ह्रा॒दु॒नि॒ऽवृतः॑। स्त॒नय॑त्ऽअमाः। र॒भ॒साः। उत्ऽओ॑जसः ॥३॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसे हों, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'रभसा उदोजसः ' मरुतः
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कीदृशा भवेयुरित्याह ॥
हे नरो ! ये विद्युन्महसोऽश्मदिद्यवो वातत्विषः पर्वतच्युतोऽब्दया स्तनयदमा रभसा उदोजसो मुहुरा ह्रादुनीवृतश्चिन्मरुतः सन्ति तैः सङ्गच्छस्व ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men behave is told further.
O leaders ! you should associate with the persons who are conspicuous in the science of electricity. In fact, they are revealers of the science of the clouds, who shine on account of their knowledge of the science of air, and transform the clouds into rain water. In fact, they are the givers of water to the thirsty whose homes are full of the recitation of the Vedic speech. They are speedy and of exceeding strength, and are connected with poverty-carrying transmitting experiments etc.
