तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि। इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥१५॥
tad vo yāmi draviṇaṁ sadyaūtayo yenā svar ṇa tatanāma nṝm̐r abhi | idaṁ su me maruto haryatā vaco yasya tarema tarasā śataṁ himāḥ ||
तत्। वः॒। या॒मि॒। द्रविण॑म्। स॒द्यः॒ऽऊ॒त॒यः॒। येन॑। स्वः॑। न। त॒तना॑म। नॄन्। अ॒भि। इ॒दम्। सु। मे॒। म॒रु॒तः॒। ह॒र्य॒त॒। वचः॑। यस्य॑। तरे॑म। तर॑सा। श॒तम्। हिमाः ॥१५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
तत् द्रविणम्
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे सद्यऊतयो मरुतो ! वो यद्द्रविणमहं यामि तद्यूयं प्रयच्छत येना स्वर्ण नॄनभि ततनाम यूयमिदं मे वचो सु हर्यत यस्य तरसा वयं शतं हिमास्तरेम तेन यूयममि तरत ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Preference for protection of certain categories of people is indicated.
O thoughtful men! I implore you who are quickly ready to protect or help for wealth or good reputation so that we may spread happiness to all men. Be pleased and desire what I said to you and let us pick up speed by its force over a hundred years.
