यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः। न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑स्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥१३॥
yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ | na yo yucchati tiṣyo yathā divo sme rāranta marutaḥ sahasriṇam ||
यु॒ष्माऽद॑त्तस्य। म॒रु॒तः॒। वि॒ऽचे॒त॒सः॒। रा॒यः। स्या॒म॒। र॒थ्यः॑। वय॑स्वतः। न। यः। युच्छ॑ति। ति॒ष्यः॑। यथा॑। दि॒वः। अ॒स्मे इति॑। र॒र॒न्त॒। म॒रु॒तः॒। स॒ह॒स्रिण॑म् ॥१३॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या इच्छा करनी चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'ज्ञान व आयुष्य' का वर्धक धन
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किमेष्टव्यमित्याह ॥
हे विचेतसो रथ्यो मरुतो ! वयं युष्मादत्तस्य वयस्वतो रायः पतयः स्याम। योऽस्मे न युच्छति यथा दिवो मध्ये तिष्योऽस्ति तथा प्रकाश्येत। हे मरुतो ! यूयं सहस्रिणं रारन्त ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of men are pointed out.
O very wise men ! possessors of good vehicles, you are dear to us like our, Pranas, let us be the masters of the wealth which you bestow upon us. Give us such thousand-fold wealth (million-dollar wealth. Ed.) which never fails, like the sun or PUSHYA star in heaven, which shines well.
