अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः। वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥१४॥
atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ | vṛṣṭvī śaṁ yor āpa usri bheṣajaṁ syāma marutaḥ saha ||
अति॑। इ॒या॒म॒। नि॒दः। ति॒रः। स्व॒स्तिऽभिः॑। हि॒त्वा। अ॒व॒द्यम्। अरा॑तीः। वृ॒ष्ट्वी। शम्। योः। आपः॑। उ॒स्रि। भे॒ष॒जम्। स्याम॑। म॒रु॒तः॒। स॒ह ॥१४॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसा वर्त्ताव करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अनिष्ट परिहार-इष्ट प्राप्ति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
हे मरुतो ! यथा वयं निदोऽतीयाम स्वस्तिभिस्तिरोऽवद्यमरातीश्च हित्वा शं वृष्ट्वी आपो योरुस्रि भेषजं स्वस्तिभिस्सह प्राप्ताः स्याम तथा युष्माभिर्भवितव्यम् ॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men behave is further highlighted.
O thoughtful men! we give up the company of the false slanderers or revilers and by doing good deeds having renounced crooked and sinful acts. We possess peace, rain good water along with cattle, and unmind happiness and herbs. So you should also do likewise.
