नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑। दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ॥१५॥
nū manvāna eṣāṁ devām̐ acchā na vakṣaṇā | dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||
नु। म॒न्वा॒नः। ए॒षा॒म्। दे॒वान्। अच्छ॑। न। व॒क्षणा॑। दा॒ना। स॒चे॒त॒। सू॒रिऽभिः॑। याम॑ऽश्रुतेभिः। अ॒ञ्जिऽभिः॑ ॥१५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य विद्वानों के सङ्ग से विद्याओं को प्राप्त हों, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
दाना-नवक्षणा
स्वामी दयानन्द सरस्वती
पुनर्मनुष्या विद्वत्सङ्गेन विद्याः प्राप्नुवन्त्वित्याह ॥
हे मनुष्या ! यो मन्वानो यामश्रुतेभिरञ्जिभिः सूरिभिः सहैषां मध्ये देवानच्छाऽऽप्नोति वक्षणा दाना करोति स नू दारिद्र्यमज्ञानञ्च नाप्नोति तं यूयं सचेत ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Men should acquire the knowledge of various sciences by the association of the great scholars is described.
O men ! the thoughtful person who obtains divine persons or objects with the association of the enlightened men, who have heard about the path of truth and who are manifesters of the Vidya (knowledge) and good virtues among them- selves and who is liberal in giving charity, does not suffer from poverty and ignorance. You should have contact with such a person.
