य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑। तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥१३॥
ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ | tam ṛṣe mārutaṁ gaṇaṁ namasyā ramayā girā ||
ये। ऋ॒ष्वाः। ऋ॒ष्टिऽवि॑द्युतः। क॒वयः॑। सन्ति॑। वे॒धसः॑। तम्। ऋ॒षे॒। मारु॑तम्। ग॒णम्। न॒म॒स्य। र॒मय॑। गि॒रा ॥१३॥
स्वामी दयानन्द सरस्वती
मनुष्यों को किसका सङ्ग करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्राणोपासना
स्वामी दयानन्द सरस्वती
मनुष्यैः केषां सङ्गः कर्त्तव्य इत्याह ॥
हे ऋषे ! य ऋष्टिविद्युतः कवय ऋष्वा वेधसः सन्ति तान् गिरा नमस्याऽनेन तं मारुतं गणं रमया ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Whose association should men keep is told.
O Rishi ! knower of the meaning of the mantras ! you honour the host of the enlightened men who are knowers of the science of electricity, well-versed in all shastras and great (sublime) geniuses with well-trained, true and soft speech. Make them happy with your refined speech.
