आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑। श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥३॥
ā grāvabhir ahanyebhir aktubhir variṣṭhaṁ vajram ā jigharti māyini | śataṁ vā yasya pracaran sve dame saṁvartayanto vi ca vartayann ahā ||
आ। ग्राव॑ऽभिः। अ॒॒ह॒न्ये॑भिः। अ॒क्तु॒ऽभिः॑। वरि॑ष्ठम्। वज्र॑म्। आ। जि॒घ॒र्ति॒। मा॒यिनि॑। श॒तम्। वा॒। यस्य॑। प्र॒ऽचर॑न्। स्वे। दमे॑। स॒म्ऽव॒र्तय॑न्तः। वि। च॒। व॒र्त॒य॒न्। अहा॑ ॥३॥
स्वामी दयानन्द सरस्वती
फिर स्त्री-पुरुष कैसा वर्त्ताव करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वृत्र पर वज्र प्रहार
स्वामी दयानन्द सरस्वती
पुनः स्त्रीपुरुषौ कथं वर्त्तेयातामित्याह ॥
हे मायिनि ! यतो भवती ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति शतं वा यस्य स्वे दमे प्रचरन्नहाऽऽवर्तयन् व्यवहारमाजिघर्त्ति यस्य च संवर्त्तयन्तः किरणा वि चरन्ति तं त्वं जानीहि ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men and women behave is told.
O wise woman ! you sharpen the thunderbolt-like arms along with the clouds, days and nights. You should know about that man in whose house and plant/factory. hundreds of men work and spend their time usefully. You should also know the sun whose good rays spread everywhere and thus urge men to move and work.
