अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म्। अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥२॥
ajirāsas tadapa īyamānā ātasthivāṁso amṛtasya nābhim | anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ ||
अ॒जि॒रासः॑। तत्ऽअ॑पः। ईय॑मानाः आ॒त॒स्थि॒ऽवांसः॑। अ॒मृत॑स्य। नाभि॑म्। अ॒न॒न्तासः॑। उ॒रवः॑। वि॒श्वतः॑। सी॒म्। परि॑। द्यावा॑पृथि॒वी इति॑। य॒न्ति॒। पन्थाः॑ ॥२॥
स्वामी दयानन्द सरस्वती
अब मनुष्यों का कार्य कारण से विस्तृत अनन्त पदार्थों को जान कर कार्यसिद्धि करनी चाहिये ॥
हरिशरण सिद्धान्तालंकार
पितृकोटि के पुरुषों का लक्षण
स्वामी दयानन्द सरस्वती
अथ मनुष्यैः कार्य्यकारणसन्तताऽनन्तपदार्थान् विज्ञाय कार्य्यसिद्धिः संपादनीया ॥२॥
येऽजिरास ईयमानास्तदपोऽमृतस्य नाभिमातस्थिवांसोऽनन्तास उरवो विश्वतो द्यावापृथिवी सीमिव परि यन्ति तेषां पन्था विज्ञातव्यः ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Men should know the properties of the numberless articles which cause and effect and accomplish the works.
Men should know the methodology of those endless objects which are speedy, reaching the Pranas of men, remaining in the orb of the first eternal cause (matter) which go around the sky and earth like the light of the sun.
