अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः। ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥७॥
anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ | ṛtaṁ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra ||
अनू॑नोत्। अत्र॑। हस्त॑ऽयतः। अद्रिः॑। आर्च॑न्। येन॑। दश॑। मा॒सः। नव॑ऽग्वाः। ऋ॒तम्। य॒ती। स॒रमा॑। गाः। अ॒वि॒न्द॒त्। विश्वा॑नि। स॒त्या। अङ्गि॑राः। च॒का॒र॒ ॥७॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
हस्त यतः अद्रिः अनूनोत्
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
येनात्र नवग्वा दश मासो वर्त्तन्ते हस्तयतोऽद्रिर्राचन्ननूनोद्या सरमा ऋतं यती गा अविन्दत्। यश्चाङ्गिरा विश्वानि सत्या चकार ते सत्कर्त्तुमर्हाः सन्ति ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should man do is further highlighted?
Such persons are worthy of respect, who teach in such a manner that even those who are new in the field of education acquire sufficient knowledge in ten months. Such a man is showerer of happiness like the cloud, and he asks only those who have control over their hands and other organs, to do good deeds. He possesses the intellect which equally delighted all subjects, and gets good senses to act and by which a man, dear to us like Prana (life energy), performs all truthful deeds.
