ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते। या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
jyāyāṁsam asya yatunasya ketuna ṛṣisvaraṁ carati yāsu nāma te | yādṛśmin dhāyi tam apasyayā vidad ya u svayaṁ vahate so araṁ karat ||
ज्यायां॑सम्। अ॒स्य। य॒तुन॑स्य। के॒तुना॑। ऋ॒षि॒ऽस्व॒रम्। च॒र॒ति॒। यासु॑। नाम॑। ते॒। या॒दृश्मि॑न्। धायि॑। तम्। अ॒प॒स्यया॑। वि॒द॒त्। यः। ऊँ॒ इति॑। स्व॒यम्। वह॑ते। सः। अर॑म्। क॒र॒त् ॥८॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
क्रियाशील ज्ञानी पुरुष द्वारा प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
योऽस्य यतुनस्य विदुषः केतुना ज्यायांसमृषिस्वरं चरति यस्य ते यासु नामास्ति यादृश्मिन् योऽन्यैर्धायि तमपस्यया विददु स्वयं वहते सोऽस्मानरं करत् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The enlightened persons attributes are defined.
Let that man adorn us (make us exalted) who gets the sublime teaching of the seers by the knowledge received from an industrious enlightened person who is well known among the people. He receives that by the desire of doing good deeds and which dealing is upheld by others and he bears it.
