या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा। म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥६॥
yādṛg eva dadṛśe tādṛg ucyate saṁ chāyayā dadhire sidhrayāpsv ā | mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṁ sahaḥ ||
या॒दृक्। ए॒व। ददृ॑शे। ता॒दृक्। उ॒च्य॒ते॒। सम्। छा॒यया॑। द॒धि॒रे॒। सि॒ध्रया॑। अ॒प॒ऽसु। आ। म॒हीम्। अ॒स्मभ्य॑म्। उरु॒ऽसाम्। उ॒रु। ज्रयः॑। बृ॒हत्। सु॒ऽवीर॑म्। अन॑पऽच्युतम्। सहः॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सिध्रया छायया
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
ये ज्रयः सिध्रया छाययाप्स्वस्मभ्यमुरुषां महीमुरु बृहत्सुवीरमनपच्युतं सहः समा दधिरे यैर्यादृग्ददृशे तादृगेवोच्यते तेऽस्माभिः सततं सत्कर्त्तव्याः ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and duties of the enlightened persons are stated.
Those persons should always be respected by us who being very rapid (active) in their movement created the same virtue in our Pranas with their auspicious shadow (shelter),great speech which discriminates between truth and untruth and which upholds in us great undecaying vigor that gives birth to a heroic progeny. These noble persons utter as they behold an object in reality (They don't behave crookedly).
