म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑। न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥६॥
marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni | na te pūrve maghavan nāparāso na vīryaṁ nūtanaḥ kaś canāpa ||
म॒रुत्व॑तः। अप्र॑तिऽइतस्य। जि॒ष्णोः। अजू॑र्यतः। प्र। ब्र॒वा॒म॒। कृ॒तानि॑। न। ते॒। पूर्वे॑। म॒घ॒ऽव॒न्। न। अप॑रासः। न। वी॒र्य॑म्। नूत॑नः। कः। च॒न। आ॒प॒ ॥६॥
स्वामी दयानन्द सरस्वती
फिर विद्वानों के विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'अद्वितीय प्रभु' का स्मरण
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
हे मघवन्नतुलविद्य विद्वन्नतिबल राजन् वा ! मरुत्वतोऽप्रतीतस्याऽजूर्य्यतो जिष्णोस्ते तव यानि कृतानि वयं प्र ब्रवामा तानि न पूर्वे नापरासो व्याप्नुवन्ति तथा नूतनः कश्चन तव वीर्य्यं नाप ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the enlightened persons are told.
O king ! you are endowed with unparalleled knowledge and strength, your works are accompanied by the admirable great scholars, are unrecoiled, victorious and undecaying (not old). We proclaim to the people, that neither their predecessors nor successors have equaled your powers, nor anyone new has attained it.
