उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑। स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥३॥
ud īraya kavitamaṁ kavīnām unattainam abhi madhvā ghṛtena | sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||
उत्। ई॒र॒य॒। क॒विऽत॑मम्। क॒वी॒नाम्। उ॒नत्त॑। ए॒न॒म्। अ॒भि। मध्वा॑। घृ॒तेन॑। सः। नः॒। वसू॑नि। प्रऽय॑ता। हि॒तानि॑। च॒न्द्राणि॑। दे॒वः। स॒वि॒ता। सु॒वा॒ति॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु-स्मरणमाधुर्य व ज्ञानदीप्ति
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! यथा कृषीवला मध्वा घृतेन क्षेत्रादीनि सिक्त्वा शस्यादीनि लभन्ते तथैवैनं कवीनां कवितममुदीरयाभ्युदयायोनत्त। हे विद्वांसो ! यं कवीनां कवितममुदीरय स सविता देवो नो प्रयता चन्द्राणि हितानि वसूनि सुवाति ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More about the Vishvedevah enlightened persons is mentioned.
O men! as the peasants irrigate/ sprinkle their farms with sweet water and get food grains etc., in the same manner, you should urge the best among the wise for prosperity, and sprinkle (purify) him with knowledge and good education. O learned persons! may that enlightened person who is the giver of the wealth of knowledge bestow upon us riches which can be acquired with labor, and are beneficial and consist of joy-giving. gold etc.
