ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न्। अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥८॥
grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan | atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||
ग्राव्णः॑। ब्र॒ह्मा। यु॒यु॒जा॒नः। स॒प॒र्यन्। की॒रिणा॑। दे॒वान्। नम॑सा। उ॒प॒ऽशिक्ष॑न्। अत्रिः॑। सूर्य॑स्य। दि॒वि। चक्षुः॑। आ। अ॒धा॒त्। स्वः॑ऽभानोः। अप॑। मा॒याः। अ॒घु॒क्ष॒त् ॥८॥
स्वामी दयानन्द सरस्वती
अब विद्वद्विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
माया का अपगोहन [निवारण]
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह ॥
हे मनुष्या ! यो ब्रह्मा कीरिणा युयुजानो नमसा देवान् सपर्यन् विद्यार्थिन उपशिक्षन्नत्रिः सन् स्वर्भानोर्ग्राव्णः सूर्यस्य दिवि चक्षुराधात् स मायाः प्राप्नुयादविद्या अपाघुक्षत् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and duties of a learned person are told.
O man ! the Brahma (knower of ll the four Vedas) associated with the admirer of all sciences, serves the enlightened with reverence and food, and imparts education to students, sets the eye of a glorious man who is like sun from cloud (ignorance) to the light of the sun (knowledge) and acquires good intellects and dispels all darkness of ignorance.
