शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑। उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥३॥
śuṣmāso ye te adrivo mehanā ketasāpaḥ | ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ ||
शुष्मा॑सः। ये। ते॒। अ॒द्रि॒ऽवः॒। मे॒हना॑। के॒त॒ऽसापः॑ उ॒भा। दे॒वौ। अ॒भिष्ट॑ये। दि॒वः। च॒। ग्मः। च॒। रा॒ज॒थः॒ ॥३॥
स्वामी दयानन्द सरस्वती
अब राजप्रजाधर्मविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मेहना केतसाप:
स्वामी दयानन्द सरस्वती
अथ राजप्रजाधर्मविषयमाह ॥
हे अद्रिवो राजन् ! यथोभा सूर्य्याचन्द्रमसौ देवौ दिवश्च ग्मश्च मध्ये राजेते तथा ये शुष्मासः केतसापस्तेऽभिष्टये मेहना प्रजासु सन्ति सा प्रजा त्वं च सततं राजथः ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the kings and their subjects are told.
O king ! having mountain like clouds in your kingdom, there are the sun and the moon which are endowed with divine attributes and shine on the earth and the firmament. So those who are mighty and wise among the people, they shower happiness. Let them and yourself shine jointly for the accomplishment of all desires.
