अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या। व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥८॥
asmākam indrehi no ratham avā puraṁdhyā | vayaṁ śaviṣṭha vāryaṁ divi śravo dadhīmahi divi stomam manāmahe ||
अ॒स्माक॑म्। इ॒न्द्र॒। आ। इ॒हि॒। नः॒। रथ॑म्। अ॒व॒। पुर॑म्ऽध्या। व॒यम्। श॒वि॒ष्ठ॒। वार्य॑म्। दि॒वि। श्रवः॑। द॒धी॒म॒हि॒। दि॒वि। स्तोम॑म्। म॒ना॒म॒हे॒ ॥८॥
स्वामी दयानन्द सरस्वती
अब राजद्वारा विद्वद्विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वार्यं श्रवः, दिवि स्तोमम्
स्वामी दयानन्द सरस्वती
अथ राजद्वारा विद्वद्विषयमाह ॥
हे शविष्ठेन्द्र ! त्वं पुरन्ध्याऽस्माकं रथमेहि नोऽस्माँश्च सततमवा येन वयं दिवि वार्य्यं श्रवो दधीमहि दिवि स्तोमं मनामहे ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king towards the enlightened persons are told.
O very mighty king ! come in our various vehicles with the intellectuals upholding the knowledge of various sciences and protecting constantly. Thus we may maintain in this desirable kingdom the most acceptable music of the Vedas or supply-line of good food. We should have provision of study and teaching of all Shastras in this admirable State.
