त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः। उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥६॥
tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | ugram pūrvīṣu pūrvyaṁ havante vājasātaye ||
त्वाम्। इत्। वृ॒त्र॒ह॒न्ऽत॒म॒। जना॑सः। वृ॒क्तऽबर्हिषः। उ॒ग्रम्। पू॒र्वीषु॑। पू॒र्व्यम्। हव॑न्ते। वाज॑ऽसातये ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पूर्वीषु पूर्व्यम्
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे वृत्रहन्तम राजन् ! वृक्तबर्हिषो जनासो वाजसातय उग्रं पूर्वीषु पूर्व्यं त्वां हवन्ते स त्वं तान् सर्वदेत्संरक्ष ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The people's duties are specified.
O wealthiest king! the priests have filled the firmament with oblations and they are well-known righteous persons, who admire and involve you. They are fierce for the wicked and foremost among men, honored by former kings for their fighting qualities in the battle or for distribution of food materials.
