यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते। वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥४॥
yasyāvadhīt pitaraṁ yasya mātaraṁ yasya śakro bhrātaraṁ nāta īṣate | vetīd v asya prayatā yataṁkaro na kilbiṣād īṣate vasva ākaraḥ ||
यस्य॑। अव॑धीत्। पि॒तर॑म्। यस्य॑। मा॒तर॑म्। यस्य॑। श॒क्रः। भ्रात॑रम्। न। अतः॑। ई॒ष॒ते॒। वेति॑। इत्। ऊँ॒ इति॑। अस्य। प्रऽय॑ता। य॒त॒म्ऽक॒रः। न। किल्वि॑षात्। ई॒ष॒ते॒। वस्वः॑। आ॒ऽक॒रः ॥४॥
स्वामी दयानन्द सरस्वती
अब प्रजाविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उभयतो वाहिनी चित् नदी
स्वामी दयानन्द सरस्वती
अथ प्रजाविषयमाह ॥
शक्रो यस्य पितरं यस्य मातरं यस्य भ्रातरं नावधीदतोऽस्य नेषतेऽस्य यतङ्करो न प्रयता वेति उ वस्व आकरः किल्विषात् पृथगिदीषते प्राप्नोति ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of children are stated.
A mighty person does not kill whose father, or mother or brother does not (or intends to) kill him also. Like an industrious and laborious person, he desires articles given voluntarily to him with love. His treasure of wealth is not obtained (or acquired. Ed.) by committing sins (by unfair means. Ed.).
