न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न्। तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥३॥
na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan | tiṣṭhā ratham adhi taṁ vajrahastā raśmiṁ deva yamase svaśvaḥ ||
न। ते। ते॒। इ॒न्द्र॒। अ॒भि। अ॒स्मत्। ऋ॒ष्व॒। अयु॑क्तासः। अ॒ब्र॒ह्मता॑। यत्। अस॑न्। तिष्ठ॑। रथ॑म्। अधि॑। तम्। व॒ज्र॒ऽह॒स्त॒। आ। र॒श्मिम्। दे॒व॒। य॒म॒से॒। सु॒ऽअश्वः॑ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वे प्रभु के नहीं हैं, जोकि -
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे वज्रहस्त ऋष्व देवेन्द्र ! ये तेऽब्रह्मताऽयुक्तासो नाभ्यसन्। यद्यदा तेऽस्मद्दूरे निवसन्ति तदा स्वश्वस्त्वं रश्मिमिव तं रथमा यमसे तस्मादेतमधि तिष्ठा ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of Indra moves on.
O wielder of weapons and arms ! you are indeed great and philanthropist king. The poverty-stricken people who are incompetent in the Yoga, they can not face you. They live at distance from us. Equipped with good horses, you drive your beautiful chariot (vehicle) like the rays and get extended. Therefore, you should stay with us.
