त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः। अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चम् ॥८॥
tyaṁ cid arṇam madhupaṁ śayānam asinvaṁ vavram mahy ādad ugraḥ | apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam ||
त्यम्। चि॒त्। अर्णम्। म॒धु॒ऽपम्। शया॑नम्। अ॒सि॒न्वम्। व॒व्रम्। महि॑। आद॑त्। उ॒ग्रः। अ॒पाद॑म्। अ॒त्रम्। म॒ह॒ता। वधे॑न। नि। दु॒र्यो॒णे। अ॒वृ॒ण॒क्। मृ॒ध्रऽवा॑चम् ॥८॥
स्वामी दयानन्द सरस्वती
फिर विद्वद्विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अपादम् अत्रम्
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
हे विद्वन् ! यथोग्रः सूर्य्यो महता वधेन दुर्योणे त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रमपादमत्रं मृध्रवाचं मेघं मह्यादन्न्यावृणक् तथा त्वं वर्त्तस्व ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the learned persons are told further.
O learned person ! the sun is full of splendor and it takes hold of his rays with powerful weapon. The cloud which is full of water protects water inside, as if sleeps in its house (so to speak). It is not bound by any one, acceptable (for its usefulness for rain) pervades the firmament, and possesses a violent speech (in the form of the lightning or thunder) and then rends it asunder. So you should emulate.
