त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम्। तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥६॥
tyaṁ cid itthā katpayaṁ śayānam asūrye tamasi vāvṛdhānam | taṁ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna ||
त्यम्। चि॒त्। इ॒त्था। क॒त्प॒यम्। शया॑नम्। अ॒सू॒र्ये। तम॑सि। व॒वृ॒धा॒नम्। तम्। चि॒त्। म॒न्दा॒नः। वृ॑ष॒भः। सु॒तस्य॑। उ॒च्चैः। इन्द्रः॑। अ॒प॒ऽगूर्य॑। ज॒घा॒न॒ ॥६॥
स्वामी दयानन्द सरस्वती
फिर राजविषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वासना का वर्धन हमारा विनाशक है
स्वामी दयानन्द सरस्वती
पुना राजविषयमाह ॥
हे मनुष्या ! य इन्द्र उच्चैरपगूर्या सुतस्य मन्दानो वृषभस्तं चित्कत्पयमसूर्ये तमसि शयानं वावृधानं चिन्मेघं जघानेत्था त्यं विच्छत्रुं हन्यात् ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a ruler are told.
O men ! Indra, the commander-in-chief of the army is very good and takes delight in taking invigorating things after much painstaking. He slays suddenly many times an enemy who is sleeping in the sunless night (quite reckless) and is groaning in vanity. That commander is like the sun who sends asunder a cloud growing at night. A king should similarly kills his powerful enemies, proud of their power.
