त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम्। वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥४॥
tyaṁ cid eṣāṁ svadhayā madantam miho napātaṁ suvṛdhaṁ tamogām | vṛṣaprabharmā dānavasya bhāmaṁ vajreṇa vajrī ni jaghāna śuṣṇam ||
त्यम्। चि॒त्। ए॒षा॒म्। स्व॒धया॑। मद॑न्तम्। मि॒हः। नपा॑तम्। सु॒ऽवृध॑म्। त॒मः॒ऽगाम्। वृष॑ऽप्रभर्मा। दा॒न॒वस्य॑। भाम॑म्। वज्रे॑ण। व॒ज्री। नि। ज॒घा॒न॒। शुष्ण॑म् ॥४॥
स्वामी दयानन्द सरस्वती
फिर राजविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
दानव तेजो हरण
स्वामी दयानन्द सरस्वती
पुना राजविषयमाह ॥
हे सेनेश वीर ! भवानेषां स्वधया मदन्तं त्यं चित् यथा वृषप्रभर्मा सूर्यो मिहो नपातं सुवृधं तमोगां जघान तथा वज्री सन् वज्रेण दानवस्य शुष्णं भामं नि जघान ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king are told.
O brave commander-in-chief of the army! being equipped with thunderbolt-like powerful arms and missiles, you should destroy the impetuous anger of a wicked person, with powerful weapons, as the sun rends up keeper of the cloud growing in stature. That cloud leads to darkness but not causing the rains. You should slay the wicked who may be taking away easily the food supplied by others, and may cause them harm.
