त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑। य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥३॥
tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ | ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān ||
त्यस्य॑। चि॒त्। म॒ह॒तः। निः। मृ॒गस्य॑। वधः॑। ज॒घा॒न॒। तवि॑षीभिः। इन्द्रः॑। यः। एकः॑। इत्। अ॒प्र॒तिः। मन्य॑मानः। आत्। अ॒स्मा॒त्। अ॒न्यः। अ॒ज॒नि॒ष्ट॒। तव्या॑न् ॥३॥
स्वामी दयानन्द सरस्वती
अब इन्द्रपदवाच्य धनुर्वेदवित् राजगुणों को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
तव्यान् अजनिष्ट
स्वामी दयानन्द सरस्वती
अथ धनुर्वेदविद्राजगुणानाह ॥
हे विद्वन् ! य एकोऽप्रतिर्मन्यमानस्त्वं तविषीभिर्यथेन्द्रस्त्यस्य महतो मृगस्य मेघस्य वधर्जघान तथाऽस्मांश्चिज्जनयादस्माद्यथाऽन्यो निरजनिष्ट तथेत्त्वमस्मान् तव्यान्निज्जनय ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a king, knower of military science are told.
O learned person ! as a commander-in-chief who is unparalleled and respected by all, kills a wicked man who is quick-moving (evading or retreating) with his army, like the sun rends asunder clouds. In the same manner, slay the wicked and make us reputed. As another mighty person manifests his power, therefore you make us powerful.
