अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः। म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥१॥
adardar utsam asṛjo vi khāni tvam arṇavān badbadhānām̐ aramṇāḥ | mahāntam indra parvataṁ vi yad vaḥ sṛjo vi dhārā ava dānavaṁ han ||
अद॑र्दः। उत्स॑म्। असृ॑जः। वि। खानि॑। त्वम्। अ॒र्ण॒वान्। ब॒द्ब॒धा॒नान्। अ॒र॒म्णाः॒। म॒हान्त॑म्। इ॒न्द्र॒। पर्व॑तम्। वि। यत्। व॒रिति॑ वः। सृ॒जः। वि। धाराः॑। अव॑। दा॒न॒वम्। ह॒न्निति॑ हन् ॥१॥
स्वामी दयानन्द सरस्वती
अब बारह ऋचावाले बत्तीसवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में इन्द्रपदवाच्य राजगुणों को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वासना बन्धन-विनाश
स्वामी दयानन्द सरस्वती
अथेन्द्रगुणानाह ॥
हे इन्द्र ! यथा सूर्य उत्समिव महान्तं पर्वतं हत्वा बद्बधानानदर्दोऽर्णवान् सृजस्तथा त्वं खानि वि सृजास्मान् व्यरम्णा यद्यः सूर्य्यो धारा इव दानवमव हन् वो व्यसृजस्तं सत्कुरु ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and duties of a king are told.
O king ! you are destroyer of your enemies like the sun rends asunder the big mountain-like clouds which are like a well. They set open the floodgates, liberating the obstructed streams. In the same manner, you should direct your senses to perform great deeds. Make us very much delighted. Honor that man who is full of splendor like the sun who kills wicked and selfish persons and utters noble words.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात इंद्र व विद्वानाच्या गुणाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची व सूक्तार्थाबरोबर संगती जाणावी.
