ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न्। वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥१३॥
ye cākananta cākananta nū te martā amṛta mo te aṁha āran | vāvandhi yajyūm̐r uta teṣu dhehy ojo janeṣu yeṣu te syāma ||
ये। चा॒कन॑न्त। चा॒कन॑न्त। नु। ते। मर्ताः॑। अ॒मृत॒। मो॒ इति॑। ते। अंहः॑। आ। अ॒र॒न्। व॒व॒न्धि। यज्यू॑न्। उ॒त। तेषु॑। धेहि॒। ओजः॑। जने॑षु। येषु॑। ते॒। स्याम॑ ॥१३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
चाकानन्त-चाकनन्त
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अमृत विद्वन् ! ये विद्याविनयसत्याचाराश्चाकनन्तान्यार्थमपि चाकनन्त ते मर्त्ताः सत्यं नू चाकनन्त तेंऽहो मो आरन् त उत यज्यून् वावन्धि येषु जनेषु वयं ते तव सखायः स्याम तेष्वस्मासु त्वमोजो धेहि ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The significance of the mechanical engineering is narrated.
O learned person ! attracted by the immortality of soul, the persons who desire to have knowledge, humility and truthful conduct and desire them for others also; their aim is only at truth. They do not approach (go near or commit) sin. They associate themselves with the performers of Yajnas in the form of speaking truth and other ways. Please grant vigor to truthful persons and to those living among the prospective friends.
