प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः। वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥३॥
pra nu vayaṁ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ | vedad avidvāñ chṛṇavac ca vidvān vahate yam maghavā sarvasenaḥ ||
प्र। नु। व॒यम्। सु॒ते। या। ते॒। कृ॒तानि॑। इन्द्र॑। ब्रवा॑म। यानि॑। नः॒। जुजो॑षः। वेद॑त्। अवि॑द्वान्। शृ॒णव॑त्। च॒। वि॒द्वान्। व॑हते। अ॒यम्। म॒घऽवा॑। सर्व॑ऽसेनः ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
जीव हित के लिए सृष्टि के निर्माता 'सर्वसेन मघवा '
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्द्र ! या ते सुते कृतानि नः यानि त्वं जुजोषस्तानि वयं नु प्र ब्रवाम यदाऽयं मघवा सर्वसेनो विद्वान् विद्यां वहते तदायमविद्वाञ्छृणवद्वेदच्च ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of Indra is further developed.
O Indra (learned person)! who shall tell you all about the objects which we have made in this world and which you accepted for use with love. When this man endowed with much wealth of knowledge and wisdom and has large army at his support, acquired knowledge and disseminates it to others, then a man who is not highly learned listens to it attentively and gets knowledge.
