समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न्। सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अम॑न्दन् ॥१०॥
sam atra gāvo bhito navanteheha vatsair viyutā yad āsan | saṁ tā indro asṛjad asya śākair yad īṁ somāsaḥ suṣutā amandan ||
सम्। अत्र॑। गावः॑। अ॒भितः॑। अ॒न॒व॒न्त॒। इ॒हऽइ॑ह। व॒त्सैः। विऽयु॑ताः। यत्। आस॑न्। सम्। ताः। इन्द्रः॑। अ॒सृ॒ज॒त्। अ॒स्य॒। शा॒कैः। यत्। ई॒म्। सोमा॑सः। सु॒ऽसु॑ताः। अम॑न्दन् ॥१०॥
स्वामी दयानन्द सरस्वती
अब विद्वानों के उपदेश विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
बछड़े का गौ से मेल
स्वामी दयानन्द सरस्वती
अथ विद्वदुपदेशविषयमाह ॥
हे मनुष्या ! यदेहेह गावो वत्सैर्वियुता अभित आसँस्ता भवन्तोऽनवन्त। या अस्य शाकैरत्रेन्द्रो गाः समसृजदीं सुषुताः सोमासो यदमन्दँस्तानिन्द्रः समसृजत् ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The sermon of the learned persons is told.
O men ! praise those rays of the sun which are around this world like the cows separated from their calves. It is with the powers of the clouds, that the sun produces many substance and with it, prosper us to make all souls rejoice.
