उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वैः॑। व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥९॥
uśanā yat sahasyair ayātaṁ gṛham indra jūjuvānebhir aśvaiḥ | vanvāno atra sarathaṁ yayātha kutsena devair avanor ha śuṣṇam ||
उ॒शना॑। यत्। स॒ह॒स्यैः॑। अया॑तम्। गृ॒हम्। इ॒न्द्र॒। जू॒जु॒वा॒नेभिः॑। अश्वैः॑। व॒न्वा॒नः। अत्र॑। स॒ऽरथ॑म्। य॒या॒थ॒। कुत्से॑न। दे॒वैः। अव॑नोः। ह॒। शुष्ण॑म् ॥९॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
शुष्ण संहार
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्द्र त्वमुशना च ! युवां सहस्यैः सह जूजुवानेभिरश्वैश्चालिते याने स्थित्वा यद् गृहमयातमत्र ह वन्वानस्त्वं कुत्सेन देवैः शुष्णमवनोः। हे मनुष्या ! यूयमेताभ्यां सह सरथं ह ययाथ ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king are further stated.
O king and your friend desiring the welfare of others! come to your home loaded with many useful and nourishing articles in the vehicles drawn by speedy horse or by Agni (energy or electricity etc.). With a powerful act like that of a thunderbolt, desiring or paying for the protection of all good men, with the help of the highly learned persons, in fact it is you who protect them. O men! you should also accompany them in chariots.
