आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑। जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥४॥
ād rodasī vitaraṁ vi ṣkabhāyat saṁvivyānaś cid bhiyase mṛgaṁ kaḥ | jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṁ han ||
आत्। रोद॑सी॒ इति॑। वि॒ऽत॒रम्। वि। स्क॒भा॒य॒त्। स॒म्ऽवि॒व्या॒नः। चि॒त्। भि॒यसे॑। मृ॒गम्। क॒रिति॑ कः। जिग॑र्तिम्। इन्द्रः॑। अ॒प॒ऽजर्गु॑राणः। प्रति॑। श्व॒सन्त॑म्। अव॑। दा॒न॒वम्। ह॒न्निति॑ हन् ॥४॥
स्वामी दयानन्द सरस्वती
फिर राजविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मृगों का पलायन
स्वामी दयानन्द सरस्वती
पुना राजविषयमाह ॥
हे राजन् ! यथेन्द्रः सूर्य्यो रोदसी वितरं वि ष्कभायदात्संविव्यानः सन् भियसे चिन्मृगं को जिगर्त्तिमपजर्गुराणस्स दानवमव हन् तथा प्रतिश्वसन्तं प्राणिनं सततं प्रतिपालय ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king are told.
O king ! as the sun covers firmly heaven and earth, you restrain from down fall by your attracting power, and by your persuasion, impress all, as the deer are frightened by the lion. In the same manner, killing the wicked and being admired thereby, you protect all the living beings.
