तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत्। उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥८॥
tava dyumanto arcayo grāvevocyate bṛhat | uto te tanyatur yathā svāno arta tmanā divaḥ ||
तव॑। द्यु॒ऽमन्तः॑। अ॒र्चयः॑। ग्रावा॑ऽइव। उ॒च्य॒ते॒। बृ॒हत्। उ॒तो इति॑। ते॒। त॒न्य॒तुः। य॒था॒। स्वा॒नः। अ॒र्त॒। त्मना॑। दि॒वः ॥८॥
स्वामी दयानन्द सरस्वती
अब मेघदृष्टान्त से विद्वद्विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उस महान् गुरु के शब्दों को सुनें
स्वामी दयानन्द सरस्वती
अथ मेघदृष्टान्तेन विद्वद्विषयमाह ॥
हे विद्वँस्तव द्युमन्तो येऽर्चयः सन्ति ताभिर्यद् ग्रावेव बृहदुच्यते उतो ते यथा तन्यतुस्तथा स्वानो वर्त्तते ततस्त्मना दिवो यूयं सर्वेऽर्त्त ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Duties of enlightened persons are told by the illustration of cloud.
O learned persons ! obtain by your efforts the desired goods with the help of your brilliant rays with which you utter great truth like that of a cloud and your sound like that of the lightning.
