विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः। होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥३॥
viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ | hotāraṁ sadmasu priyaṁ vyanti vāryā puru ||
विश्वे॑। हि। त्वा॒। स॒ऽजोष॑सः। जना॑सः। वृ॒क्तऽब॑र्हिषः। होतार॑म्। सद्म॑ऽसु। प्रि॒यम्। व्यन्ति॑। वार्या॑। पु॒रु ॥३॥
स्वामी दयानन्द सरस्वती
फिर वीर गुणों को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सजोषस:वृक्तबर्हिषः
स्वामी दयानन्द सरस्वती
पुनर्वीरगुणानाह ॥
हे राजन् ! ये विश्वे सजोषसो जनासो वृक्तबर्हिषो इव हि सद्मसु होतारं प्रियं त्वाश्रयन्ति ते पुरु वार्य्या व्यन्ति ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a hero are told.
O king ! all the highly learned persons take shelter under you, who are a liberal donor at your palace to all. Loving and serving one another, famous for their good character and conduct, proficient in all sciences like the priests well-versed in the Vedas, such brave persons acquire much wealth.
