दे॒वं वो॑ देवय॒ज्यया॒ग्निमी॑ळीत॒ मर्त्यः॑। समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥४॥
devaṁ vo devayajyayāgnim īḻīta martyaḥ | samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||
दे॒वम्। वः॒। दे॒व॒ऽय॒ज्यया॑। अ॒ग्निम्। ई॒ळी॒त॒। मर्त्यः॑। सम्ऽइ॑द्धः। शु॒क्र॒। दी॒दि॒हि॒। ऋ॒तस्य॑। योनि॑म्। आ। अ॒स॒दः॒। स॒सस्य॑। योनि॑म्। आ। अ॒स॒दः॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर विद्वद्विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'ऋतस्य - ससस्य' योनिमासदः
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
हे विद्वांसो ! वो देवयज्यया मर्त्यो देवमग्निमीळीत हे शुक्र समिद्धस्त्वं दीदिहि ऋतस्य योनिमासदः ससस्य योनिमासदः ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The enlightened persons is further highlighted.
O highly learned persons! let a man praise divine fire (or energy) in the company of absolutely truthful scholars. O mighty person! being enkindled (enlightened) illuminate all Know the cause and property of true infinitesimal particles or atoms and also their cause and effect.
