त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत। स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥३॥
tvāṁ viśve sajoṣaso devāso dūtam akrata | saparyantas tvā kave yajñeṣu devam īḻate ||
त्वाम्। विश्वे॑। स॒ऽजोष॑सः। दे॒वासः॑। दू॒तम्। अ॒क्र॒त॒। स॒प॒र्यन्तः॑। त्वा॒। क॒वे॒। य॒ज्ञेषु॑। दे॒वम्। ई॒ळ॒ते॒ ॥३॥
स्वामी दयानन्द सरस्वती
अब शिल्पविद्यावेत्ता विद्वान् के विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु रूप दूत की पूजा [दूत- देव]
स्वामी दयानन्द सरस्वती
अथ शिल्पविद्याविद्विषयमाह ॥
हे कवे ! यथा विश्वे सजोषसो देवासो देवं दूतमक्रत सपर्यन्तो यज्ञेषु देवमीळते तथा त्वां वयं सेवेमहि त्वा सत्कुर्य्याम ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a knower of technology are told.
O highly learned poet ! all the enlightened persons loving and serving one another make the fire as messenger, and praise its properties in the company of good people, and thus serve or utilize it for various purposes. Likewise, we serve and honor you.
