क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम्। न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवन्ति ॥४॥
kṣetrād apaśyaṁ sanutaś carantaṁ sumad yūthaṁ na puru śobhamānam | na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti ||
क्षेत्रा॑त्। अ॒प॒श्य॒म्। स॒नु॒तरिति॑। चर॑न्तम्। सु॒ऽमत्। यू॒थम्। न। पु॒रु। शोभ॑मानम्। न। ताः। अ॒गृ॒भ्र॒न्। अज॑निष्ट। हि। सः। पलि॑क्नीः। इत्। यु॒व॒तयः॑। भ॒व॒न्ति॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर विवाहसम्बन्धी सन्तानविषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वासनाओं से लिप्त न होना और युवा बने रहना
स्वामी दयानन्द सरस्वती
पुनर्विवाहसम्बन्धिसन्तानविषयमाह ॥
हे मनुष्या ! यद्यहं यं क्षेत्राज्जातं चरन्तं सुमत् पुरु शोभमानं न यूथं न बलिष्ठं सनुतोऽपश्यं स सुख्यजनिष्ट या ब्रह्मचारिण्यः कन्याः सुनियमाः सत्यो युवावस्थायाः प्राक् पतीनगृभ्रँस्ता हि युवतयः पुत्रपौत्रातिसुखयुक्ता इत् पलिक्नीर्भवन्ति ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The relationship between the marriage and good progeny is told.
O men ! the son whom I have beheld is born of a well-cultured wife. Dealing honestly, shining by him self (because of his virtues) like the formation of armies and very mighty, he is always happy. Those Brahmacharnis, (unmarried girls) who duly observe set rules of the Brahmacharya (continence) select their husbands in youth, and become endowed with the happiness of sons and grandsons, when they become grey-headed (old).
