अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑। तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥४॥
adhā hy agna eṣāṁ suvīryasya maṁhanā | tam id yahvaṁ na rodasī pari śravo babhūvatuḥ ||
अध॑। हि। अ॒ग्ने॒। ए॒षा॒म्। सु॒ऽवीर्य॑स्य। मं॒हना॑। तम्। इत्। य॒ह्वम्। न। रोद॑सी॒ इति॑। परि॑। श्रवः॑। ब॒भू॒व॒तुः॒ ॥४॥
स्वामी दयानन्द सरस्वती
अब राज्य और ऐश्वर्य्यवृद्धि को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'सुवीर्य के दाता' प्रभु
स्वामी दयानन्द सरस्वती
अथ राज्यैश्वर्य्यवर्द्धनमाह ॥
हे अग्ने ! एषां सुवीर्य्यस्य मंहना यौ तमिद्यह्वमधा रोदसी न श्रवो यथा स्यात्तथा परि बभूवतुस्तौ हि विजयं प्राप्नुतः ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The growth of the prosperity of the state is described.
O learned king ! those persons achieve victory who take shelter under that mighty and great man, Commander-in-Chief of the army, as heaven and earth depend on the great sun, by the greatness of their good vigor. For the attainment of food and glory, they surround him.
