अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे॑भिर्वि॒श्वच॑र्षणिम्। स्वा॒धीभि॑र्वच॒स्युभिः॑ ॥६॥
agniṁ ghṛtena vāvṛdhuḥ stomebhir viśvacarṣaṇim | svādhībhir vacasyubhiḥ ||
अ॒ग्निम्। घृ॒तेन॑। व॒वृ॒धुः॒। स्तोमे॑भिः। वि॒श्वऽच॑र्षणिम्। सु॒ऽआ॒धीभिः॑। व॒च॒स्युऽभिः॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर अग्निविषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
स्तोमेभिः - घृतेन
स्वामी दयानन्द सरस्वती
पुनरग्निविषयमाह ॥
ये स्तोमेभिर्घृतेन विश्वचर्षणिमग्निं वावृधुस्तैर्वचस्युभिः स्वाधीभिर्जनैः सह जना अग्न्यादिविद्यां गृह्णीयुः ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The illustration of Agni is told.
With the help of those highly learned men who desire to use always good words, and who are endowed with meditation, who augment illuminator fire with ghee and praises, would acquire the knowledge of fire and other objects.
