तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम्। यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥२॥
tam adhvareṣv īḻate devam martā amartyam | yajiṣṭham mānuṣe jane ||
तम्। अ॒ध्व॒रेषु॑। ई॒ळ॒ते॒। दे॒वम्। मर्ताः॑। अम॑र्त्यम्। यजि॑ष्ठम्। मानु॑षे। जने॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
यजिष्ठं मानुषे-जने
स्वामी दयानन्द सरस्वती
पुनस्तेमव विषयमाह ॥
ये मर्त्ता अध्वरेषु मानुषे जने तममर्त्यं यजिष्ठं देवमग्निमिव स्वप्रकाशं परमात्मानमीळते ते हि पुष्कलं सुखमश्नुवते ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More about the Agni (enlightened persons) is continued.
The men who in all inviolable righteous acts glorify that Immortal Eternal and Most Adorable, the Most Unifying God, self effulgent like the resplendent fire, enjoy much happiness.
