यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑। तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥६॥
yas te agne namasā yajñam īṭṭa ṛtaṁ sa pāty aruṣasya vṛṣṇaḥ | tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ ||
यः। ते॒। अ॒ग्ने॒। नम॑सा। य॒ज्ञम्। ईट्टे॑। ऋ॒तम्। सः। पा॒ति॒। अ॒रु॒षस्य॑। वृष्णः॑। तस्य॑। क्षयः॑। पृ॒थुः। आ। सा॒धुः। ए॒तु॒। प्र॒ऽसस्रर्णा॑स्य। नहु॑षस्य। शेषः॑ ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'पृथुः क्षय:'-'साधुः शेष: '
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अग्नेऽरुषस्य वृष्णस्तस्य ते यः पृथुः प्रसर्स्राणस्य नहुषस्य शेष इव साधुः क्षयो नमसा यज्ञमीट्टे स ऋतं पाति सोऽस्मानैतु ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties and functions of a king are described.
O king ! may your residence protect us, which is very good like the son of a good man urging all to tread on the path of righteousness and which makes the Yajna prosperous by giving food and other commodities. It protects true justice. Let it come to us. (Let it be helpful to us when needed).
