य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे। इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥२॥
yajñasya ketum prathamam purohitam agniṁ naras triṣadhasthe sam īdhire | indreṇa devaiḥ sarathaṁ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ ||
य॒ज्ञस्य॑। के॒तुम्। प्र॒थ॒मम्। पु॒रःऽहित॑म्। अ॒ग्निम्। नरः॑। त्रिऽस॒ध॒स्थे। सम्। ई॒धि॒रे॒। इन्द्रे॒ण। दे॒वैः। स॒ऽरथ॑म्। सः। ब॒र्हिषि॑। सीद॑त्। नि। होता॑। य॒जथा॑य। सु॒ऽक्रतुः॑ ॥२॥
स्वामी दयानन्द सरस्वती
अब विद्वद्विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
यज्ञस्य होता
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह ॥
हे नरो विद्वांसो ! यथा यूयं त्रिषधस्थे यजथाय यज्ञस्य केतुं प्रथमं पुरोहितमग्निं समीधिरे तथा स सुक्रतुर्होता त्वमिन्द्रेण देवैः सह बर्हिषि सरथं नि षीदत् ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the enlightened persons are stated.
O leading scholars! as they enkindle (honor well) a man who is purifier and shining like the fire, is the best leader, giver of true knowledge, firm in three things (places/vidya Dharma and industriousness), in the same manner, you who are endowed high, like in the firmament, along with energy earth, and other things and various vehicles.
