त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय। ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥३॥
tvaṁ no agna eṣāṁ gayam puṣṭiṁ ca vardhaya | ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ ||
त्वम्। नः॒। अ॒ग्ने॒। ए॒षा॒म्। गय॑म्। पु॒ष्टिम्। च॒। व॒र्ध॒य॒। ये। स्तोमे॑भिः। प्र। सू॒रयः॑। नरः॑। म॒घानि॑। आ॒न॒शुः ॥३॥
स्वामी दयानन्द सरस्वती
फिर विद्वद्विषय को मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
गय-पुष्टं-मघ
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
हे अग्ने ! ये नरः सूरयः स्तोमेभिर्मघानि प्रानशुस्तैः सह त्वं न एषां गयं च पुष्टिं च वर्धय ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the enlightened persons are stated
O learned person ! with the association of those leading enlightened men who have acquired wealth with the compliance of tannest relevant contained in the Vedic mantras, increase their progeny, wealth or home and their strength.
