ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः। य ईं॒ पुष्य॑न्त इन्ध॒ते ॥५॥
te syāma ye agnaye dadāśur havyadātibhiḥ | ya īm puṣyanta indhate ||
ते। स्या॒म॒। ये। अ॒ग्नये॑। द॒दा॒शुः। ह॒व्यदा॑तिऽभिः। ये। ई॒म्। पुष्य॑न्तः। इ॒न्ध॒ते॥५॥
स्वामी दयानन्द सरस्वती
अब अग्नि विद्या के जाननेवाले विद्वान् के विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
यज्ञ व प्रभु की प्राप्ति
स्वामी दयानन्द सरस्वती
अथाग्निविद्याविद्विषयमाह ॥
ये हव्यदातिभिरग्नये ददाशुर्य ईं पुष्यन्त इन्धते ते सुखिनः सन्ति तैस्सह वयं सुखिनस्स्याम ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More about the energy scientists.
The persons enjoy happiness who give away much wealth with various kinds of gifts for the science of the Agni thorough studies. They shine on earth by strengthening or purifying the water. Let us also enjoy happiness, living in the company of such great scientists.
