ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑। इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥६॥
ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti | indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṁsat ||
ये। ते॒। त्रिः। अह॑न्। स॒वि॒त॒रिति॑। स॒वासः॑। दि॒वेऽदि॑वे। सौभ॑गम्। आ॒ऽसु॒वन्ति॑। इन्द्रः॑। द्यावा॑पृथि॒वी इति॑। सिन्धुः॑। अ॒त्ऽभिः। आ॒दि॒त्यैः। नः॒। अदि॑तिः। शर्मः॑। यं॒स॒त् ॥६॥
स्वामी दयानन्द सरस्वती
अब पदार्थोद्देश से ईश्वर की सेवा को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
यज्ञशीलता व विश्व की अनुकूलता
स्वामी दयानन्द सरस्वती
अथ पदार्थोद्देशेनेश्वरसेवनमाह ॥
हे सवितर्जगदीश्वर ! ते तव ये सवासोऽहन् दिवेदिवे सौभगं त्रिरासुवन्ति। अद्भिरादित्यैस्सह इन्द्रो द्यावापृथिवी सिन्धुश्चासुवन्ति सोऽदितिर्भवान्नः शर्म यंसत् ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
To serve God by the illustration of the objects of the world is. mentioned.
O God, Creator of the world ! may all objects created by You lead us to three fold prosperity day by day. The sun, the heaven, the earth, the ocean with waters and the months bestow happiness upon us. May You, Who are Lord of all these objects and Indestructible God, confer happiness upon us.
