दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम्। आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥२॥
devebhyo hi prathamaṁ yajñiyebhyo mṛtatvaṁ suvasi bhāgam uttamam | ād id dāmānaṁ savitar vy ūrṇuṣe nūcīnā jīvitā mānuṣebhyaḥ ||
दे॒वे॒भ्यः॑। हि। प्र॒थ॒मम्। य॒ज्ञिये॑भ्यः। अ॒मृ॒त॒ऽत्वम्। सु॒वसि॑। भा॒गम्। उ॒त्ऽत॒मम्। आत्। इत्। दा॒मान॑म्। स॒वि॒तः॒। वि। ऊ॒र्णु॒षे॒। अ॒नू॒ची॒ना। जी॒वि॒ता। मानु॑षेभ्यः ॥२॥
स्वामी दयानन्द सरस्वती
फिर ईश्वर के गुणों को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुन्दर जीवन
स्वामी दयानन्द सरस्वती
पुनरीश्वरगुणानाह ॥
हे सवितर्जगदुत्पादक ! हि त्वं यज्ञियेभ्यो देवेभ्यः प्रथमं भागमुत्तमममृतत्वं सुवस्याद् दामानं व्यूर्णुषेऽनूचीना जीवितेन्मानुषेभ्यो ददासि तस्मादस्माभिरुपास्योऽसि ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of God are told further.
O Savita (Creator of the world) ! you confer upon the souls, virtues endowed with divine merits, actions and temperaments and are performers of the Yajnas along with always speaking truth etc., the most desirable and sublime joy of emancipation at first. Those who gives himself up to you, you cover him from all sides by Your pervasion. You give most imitable (ideal) lives to thoughtful men. Therefore, you are worthy of adoration by all of us.
