आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम्। उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥७॥
ā dyāṁ tanoṣi raśmibhir āntarikṣam uru priyam | uṣaḥ śukreṇa śociṣā ||
आ। द्याम्। त॒नो॒षि॒। र॒श्मिऽभिः॑। आ। अ॒न्तरि॑क्षम्। उ॒रु। प्रि॒यम्। उषः॑। शु॒क्रेण॑। शो॒चिषा॑ ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'द्यां अन्तरिक्षम्'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे उषरिव वर्त्तमाने स्त्रि ! यथोषा रश्मिभिर्द्यामुर्वाऽन्तरिक्षञ्च प्रकाशयति तथैव त्वं शुक्रेण शोचिषा प्रियं पतिमातनोषि तस्मात् सत्कर्त्तव्यासि ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of woman comparable with is continued.
O noble woman! you shine like the dawn. As the dawn illuminates the heaven as well as the vast firmament with its pure rays (luster), in the same manner, you make your dear husband renowned and glorious by your pure luster.
