अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ताइ॑व॒ स्वर॑वोऽध्व॒रेषु॑। व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥२॥
asthur u citrā uṣasaḥ purastān mitā iva svaravo dhvareṣu | vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ ||
अस्थुः॑। ऊँ॒ इति। चि॒त्राः। उ॒षसः॑। पु॒रस्ता॑त्। मि॒ताःऽइ॑व। स्वर॑वः। अ॒ध्व॒रेषु॑। वि। ऊ॒म् इति॑। व्र॒जस्य॑। तम॑सः। द्वारा॑। उ॒च्छन्तीः॑। अ॒व्र॒न्। शुच॑यः। पा॒व॒काः ॥२॥
स्वामी दयानन्द सरस्वती
अब स्त्री पुरुष के विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'दीप्त व पवित्र जीवन को बनानेवाली' उषाएँ
स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषविषयमाह ॥
हे ब्रह्मचारिणो ! या उ अध्वरेषु शुचयः पावकाः स्वरवः पुरस्तान्मिता इवोषसो व्रजस्य तमसो द्वारा व्युच्छन्तीरिव चित्रा अस्थुस्ता उ विवाहायाव्रन् ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the men and women are told.
O Brahmacharis ! you should choose for marriage those girls who are expert in the discharge of domestic duties, do pure actions, know the properties of all things through the knowledge, and dispel the darkness like dawns and are endowed with wonderful merits, actions and temperament.
