तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः। व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥११॥
tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ | vayaṁ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||
तत्। वः॒। दि॒वः॒। दु॒हि॒त॒रः॒। वि॒ऽभा॒तीः। उप॑। ब्रु॒वे॒। उ॒ष॒सः॒। य॒ज्ञऽके॑तुः। व॒यम्। स्या॒म॒। य॒शसः॑। जने॑षु। तत्। द्यौः। च॒। ध॒त्ताम्। पृ॒थि॒वी। च॒। दे॒वी ॥११॥
स्वामी दयानन्द सरस्वती
अब पुरुष विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
यज्ञकेतु का यशस्वी जीवन
स्वामी दयानन्द सरस्वती
अथ पुरुषविषयमाह ॥
हे मनुष्या ! विभातीर्दिवो दुहितर उषस इव स्त्रियो वो यद् ब्रूयुस्तद्यज्ञकेतुरहं युष्मानुप ब्रुवे यथा तद्देवी द्यौश्च पृथिवी च धत्तां तथा वयं जनेषु यशसः स्याम ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of men are mentioned.
O men ! conveyor or performer of Yajna, I tell you what noble women say to you. They are like the resplendent daughters of light-the dawns. May the earth and power (energy) uphold that (message), so that we may earn (be the possessors of) good reputation or glory among men.
