किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान्। गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥१२॥
kiṁ no asya draviṇaṁ kad dha ratnaṁ vi no voco jātavedaś cikitvān | guhādhvanaḥ paramaṁ yan no asya reku padaṁ na nidānā aganma ||
किम्। नः॒। अ॒स्य। द्रवि॑णम्। कत्। ह॒। रत्नम्। वि। नः॒। वो॒चः॒। जा॒त॒ऽवे॒दः। चि॒कि॒त्वान्। गुहा॑। अध्व॑नः। प॒र॒मम्। यत्। नः॒। अ॒स्य। रेकु॑। प॒दम्। न। नि॒दा॒नाः। अग॑न्म॥१२॥
स्वामी दयानन्द सरस्वती
फिर प्रच्छक विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
इसे द्रविण व रत्न
स्वामी दयानन्द सरस्वती
पुनः प्रच्छकविषयमाह ॥
हे जातवेदश्चिकित्वाँस्त्वमस्य नः किं द्रविणं किं रत्नमस्तीति न कद्ध विवोचः यद् गुहाऽध्वनः परमं प्राप्तान्नोऽस्मान् रेकु पदं न नोऽस्मान्निदाना अस्य संसारस्य मध्ये स्युस्तान् विहायाऽगन्म तत्किमिति ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
About a questioner or a seeker after truth is told.
O learned person ! you surely distinguish when you tell us about the great glory, and real wealth in this world. May we attempt to attain that last goal of the secret path, hidden in the cave of intellect. Indeed, you move forward leaving behind all reproachers in this world. Let us know definitely the nature of that reality.
