उद्वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु। अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ॥२॥
ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu | aporṇuvantas tama ā parīvṛtaṁ svar ṇa śukraṁ tanvanta ā rajaḥ ||
उत्। वा॒म्। पृ॒क्षासः॑। मधुऽमन्तः। ई॒र॒ते॒। रथाः॑। अश्वा॑सः। उ॒षसः॑। विऽउ॑ष्टिषु। अ॒प॒ऽऊ॒र्णु॒वन्तः॑। तमः॑। आ। परि॑ऽवृतम्। स्वः॑। न। शु॒क्रम्। त॒न्वन्तः॑। आ। रजः॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मधुर व ज्ञानदीप्त जीवन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अध्यापकोपदेशकौ ! यथा मधुमन्तः पृक्षास उषसस्तमोऽपोर्णुवन्तो व्युष्टिषु रथा अश्वास इवा परीवृतं स्वर्ण शुक्रमारजस्तन्वन्तस्सूर्यकिरणा वामुदीरते तान् यूयं विजानीत ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of sun is described.
O teachers and preachers ! you should know the nature of the rays of the sun which are sweet (useful), and appear at the various stages of the dawn. It scatters the surrounding darkness like the sun and spreads bright radiance over the firmament. These both look like the horses and the chariots.
