इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७॥
iheha yad vāṁ samanā papṛkṣe seyam asme sumatir vājaratnā | uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik ||
इ॒हऽइ॑ह। यत्। वा॒म्। स॒म॒ना॒। प॒पृ॒क्षे। सा। इ॒यम्। अ॒स्मे इति॑। सु॒ऽम॒तिः। वा॒ज॒र॒त्ना॒। उ॒रु॒ष्यत॑म्। ज॒रि॒तार॑म्। यु॒वम्। ह॒। श्रि॒तः। कामः॑। ना॒स॒त्या॒। यु॒व॒द्रि॒क् ॥७॥
स्वामी दयानन्द सरस्वती
अब सज्जन विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुमति: वाजरत्ना इ॒
स्वामी दयानन्द सरस्वती
अथ सज्जनगुणविषयमाह ॥
हे नासत्याऽध्यापकोपदेशकाविहेह वां यद्या समना वाजरत्ना सुमतिरस्ति सेयमस्मे पपृक्षे योऽयं युवद्रिक् कामो जरितारं श्रितस्तं ह युवमुरुष्यतम् ॥७॥ अत्राऽध्यापकोपदेशकराजामात्यसज्जनगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥७॥ इति चतुश्चत्वारिंशत्तमं सूक्तं विंशो वर्गश्च समाप्तः ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of good men are told.
O teachers and preachers ! you are free from all falsehood. Let your good intellect which is full of peace and other virtues and which leads to the attainment of the wealth of good knowledge serve us also in this world. Fulfil the desire of the admirer of all sciences, which leads towards you, and thus saves them.
