अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त। क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥२॥
ahaṁ rājā varuṇo mahyaṁ tāny asuryāṇi prathamā dhārayanta | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
अ॒हम्। राजा॑। वरु॑णः। मह्य॑म्। तानि॑। अ॒सु॒र्या॑णि। प्र॒थ॒मा। धा॒र॒य॒न्त॒। क्रतु॑म्। स॒च॒न्ते॒। वरु॑णस्य। दे॒वाः। राजा॑मि। कृ॒ष्टेः। उ॒प॒ऽमस्यः॑। व॒व्रेः ॥२॥
स्वामी दयानन्द सरस्वती
अब ईश्वरविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
आसुरभावों का विनाशक बल
स्वामी दयानन्द सरस्वती
अथेश्वरविषयमाह ॥
हे मनुष्या ! यथा यो वरुणो राजाऽहं वरुणस्य वव्रेः कृष्टेरुपमस्य जगतो मध्ये राजामि तस्मै मह्यं देवाः प्रीणन्ति यानि प्रथमाऽसुर्य्याणि तानि धारयन्त क्रतुं सचन्ते तथा यूयमप्याचरत ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of God are mentioned.
O men ! I am the best Ruler shining on account of my virtues. I rule over this world which is good, acceptable and lived by men and other beings. All the enlightened persons are devoted to Me, upholding clouds and other things they are manifestations of my power, and thus attain good intellect. So you should also emulate.
